OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 12, 2018

संस्कृतपठनेन मनःसंस्करणं शक्यते- चित्रन् नम्पूतिरिप्पाट्।
            त्रिश्शिवपेरूर्> मनसः शुद्धिधिः शान्त्रिपूर्णजीवने अवश्यं भवति।  संस्कृतपठनेन मनसः सांस्कृतिकभावः वर्धते इति  सांस्कृतिक-शिक्षामण्डलेविचक्षणः चित्रन् नम्पूतिरिप्पापााट् वर्यः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य तृशूर तालूक् वार्षिकमेलनम् उद्‌‌घााटनं कृत्वा भाषमाणः आसीत् सः। २१ ०.०३.२०१८ शनिवासरे सायं ४.०० वादने तृशूर नगरे लक्ष्मीमण्डपे आसीत् मेलनम् । आयुर्वेदकलाशालाद्ध्यापकः डा. गौरीशङ्करः छात्राणां प्रमाणपत्रवितरणं कृतवान् । जिल्लाशिक्षकप्रमुखः डा. डी प्रकाश् महोदयः मुख्यभाषणं कृतवान् । योगस्य आरम्भात्पूर्वं  प्रकाश् महोदयस्य संस्कृतपाठनमपि आसीत् । रमेष् केचेरी , अजितन् वारियर् च आशंसां समर्पितवन्तौ ।