OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 22, 2018

सौदीराष्ट्रे शिरोवस्त्रस्य निर्बन्ध: नास्तीति सलमानराजकुमार:।
रम्या पि यु       
        रियाद् >स्त्रीपुरुषयोः मध्ये समाजे समानता एव, तथा स्त्रिय: आच्छादकवस्त्रं शिरोवस्त्रं च धरेदिति निर्बन्धोपि नास्ति इति सौदीराष्ट्रस्य राजकुमार: मुहम्मद् बिन् सलमान् अभिप्रैति। चत्वारिंशत् वर्षेभ्य: पूर्वं सौदी अरेब्या साधारणमेकं गल्फ् राष्ट्रमासीत्।तदानीं कार्यनिर्वाहकत्वं स्त्रीणां नासीत्। चलच्चित्रशालासु चलनचित्रस्य प्रदर्शनार्थं अनुमतिः नासीत्। कार्यालयादिस्थानेषु स्त्रीकर्मकराः न अनुमन्यन्ते स्म। 
       प्रवृत्ता: काश्चनघटना: अस्य राष्ट्रस्य नूतनमुखमयच्छन्। तत: प्रभृति याथास्थितिकचिन्ता: प्रचारम् प्राप्ता:। स्वपरम्परापि तस्या: चिन्ताधाराया: अनुवर्तका: जाता: इति सत्यम् अभिमुखभाषणे स: असूचयत्।।