OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 6, 2018

'दि षेप्ओफ् वाटर्' चलच्चित्रस्य चत्वारः ओस्कार् पुरस्काराः।
      लोस् आञ्चलस् > मेक्सिक्को देशीयेन गिल्लेर् मो डेल् नामकेन निदेशं कृतं 'दि षेप् ओफ् वाटर्' [जलाकृतिः] नामकं चलच्चित्रं नवतितमेन ओस्कार् पुरस्कारेण श्रेष्ठीकृतम्। मो डेल् वर्यः उत्तमनिदेशकरूपेण पुरस्कृतश्च।  
     महिला-जलमनुष्ययोः अगाधप्रणयमस्ति दि षेप् ओफ् वाटर्' चलच्चित्रस्य इतिवृत्तम्। 'डार्केस्ट् अवर्' नामके चित्रे विन्स्टण् चर्चिल् इति अमेरिक्कन् राष्ट्रपतिरूपेण अभिनयं कृतवान् 'गारी ओल्ड्मान्' नामकः  श्रेष्ठाभिनेता अभवत्। श्रेष्ठाभिनेत्री तु 'फ्रान्सस् मक्डोर्मन्ट्' नामिका ।