OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 14, 2018

स्टीफन् होक्किङ् दिवंगतः। 
      कोच्चि > विश्वप्रसिद्धः भौतिकशास्त्रज्ञः स्टीफन्होक्किङ् केम्ब्रिड्जस्थे स्वभवने दिवंगतः। षट्सप्ततिवयस्कः सः 'मोटोर् न्यूरोण्' नामकरोगबाधितः सन् यौवनारम्भादारभ्य चक्रासन्दमाश्रित्य एव जीवनं यापयन्नासीत्। होक्किङ् वर्यस्य तमोगर्तानि अधिकृत्य स्वाध्यायः गवेषणं च इतःपर्यन्तं वर्तमानं शास्त्रसङ्कल्पं परावर्तयत। 'ब्रीफ् हिस्टरि आफ् टैम्' [कालचरितसंक्षेपः] नामकः ग्रन्थः तेन विरचितेषु ग्रन्थेषु लोकप्रशस्तः अभवत्।