OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 30, 2018

जिसाट्ट् - ६ ए विक्षिप्तःI 
              चेन्नै> उपग्रहाधिष्ठित जङ्गम-वार्ताविनिमय-मण्डलाय शक्ति स्रोतोरूपेण वर्तमानाय भारतस्य नूतनवार्ता विनिमयोपग्रहः जिसाट्ट् ६ ए इति नामाङ्कितः विक्षिप्तः। श्रीहरिकोट्टातः सतीष् धवान् बाह्याकाश-निलयस्य द्वितीये  विक्षेपण-प्राकार-धरणीतः आसीत् विक्षेपणम्। जङ्गम-वार्ताविनिमय-रङ्गेषु इदानीं   भारतेन २०१५ तमे  विक्षिप्तं जि साट्ट् ६ अश्रित्य गम्यते। नूतनः  जि साट्ट् ६ ए इत्यस्य विक्षेपणेन अतिनूतना प्रौद्योगिकी विद्या एव लक्षीक्रियते। पञ्चम वंशश्रेणिका ततः श्रेष्ठा वा विद्या एव राष्ट्रेण उद्दिश्यते। सैन्यस्य कृते साहाय्यकं 'हाँ रेडियो' सुविधायै साहाय्यकं प्रौद्योगिकी विद्यालाभः य अनेन विक्षेपणेन लक्षीक्रियते।