OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 24, 2018

गो-खाद्य-विषये  लालु प्रसादाय सप्तवर्षस्य कारागृहदण्डः।
         नवदिल्ली > गो-खाद्य-विषये चतुर्थे न्याय व्यवहारे भूतपूर्वमन्त्रिणे लालु प्रसादाय सप्तवर्षस्य कारागृह दण्डः तथा त्रिंशत् लक्षं धनदण्डः च । राञ्चीस्थ विशेष सि बि ऐ न्यायालयेन एव एषः दण्डितः। १९९५ डिसंबर् १९९६ जनुवरि मासयोः मध्ये दुंक सर्वकारीय वित्तकोशात् ३.१३ कोटि रुप्यकाणि अनुज्ञारहितकार्ये व्ययीकृतानि इति एव व्यवहारास्पदं कारणम्।
           गो-खाद्यविषय-संबन्धतया आहत्य ६ व्यवहाराः सन्ति। अस्मिन् व्यवहारेषु चतुर्थतमस्य न्यायव्यवहारस्य विधिप्रस्तावः भवति अयम्। IPC अनुसृत्य सप्तवर्षाणां अलीकनिवारण नियमानुसृत्य सप्तसंवत्सराणां कारागृहबन्धः च न्यालयेन दण्डितः। दण्डः युगपदेव अनुभवितुं शक्यते।