OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 13, 2018

राष्ट्रे अर्धभागः अध्यापकाः असंतृप्ताः। 
    नवदिल्ली > भारते सर्वकार - आर्थिकसाह्याधिष्ठित विद्यालयेषु सेवां कुर्वत्ससु अध्यापकेषु अर्धांशः असंतृप्ताः इति एन् सि ई आर् टि संस्थया कृतेन समग्रान्वेषणे स्पष्टीकृतम्। ४३ शतमितम् अध्यापकाः पाठ्यपद्धतेः लक्ष्यं किमिति अज्ञाः भवन्ति।
    ७०१जनपदेषु १,१०,००० विद्यालयेषु ३, ५ , ८ कक्ष्याणां २,७०,०६१ अध्यापकेषु कृतं बृहत्तमं  समग्रान्वीक्षणं भवत्येतत्। ५०.९७% अध्यापकाः सेवायां पूर्णतृप्तिं प्रकाशितवन्तः। ५६.६२% शिक्षकाः पाठ्यपद्धतिलक्ष्यज्ञाः भवन्ति।  *केरले* ७७% अध्यापकाः लक्ष्यज्ञाः सन्ति।  ५२% अध्यापकाः स्वकर्मणि संतृप्ताः भवन्ति! *उत्तरप्रदेशस्य* अवस्था दयनीया भवति। संतृप्ताः केवलं ५% अध्यापकाः। लक्ष्यज्ञाः ३% चI