OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 12, 2018

नेपालं विहाय भारतस्य पूर्णता नास्ति - भरतस्य प्रधानमन्त्री
       जनकपुरम्> नेपालं विहाय भारतस्य विश्वासः इतिहासः च सम्पूर्णं मा भविष्यति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। दिनद्वयस्य नेपालसन्दर्शनस्य भागतया अयोध्यां जनकपुरं च बन्धितुं बस् यानस्य सेवां ध्वजवीजनं कृत्वा भाषमाणः आसीत् सः।  हिन्दुमतविश्वासानुसारं रामस्य जन्मदेशः भवति अयोध्या नेपालस्य जनकपुरं सीतायाः च । एतौ परोक्षतया उक्त्वा आसीत् मोदिनः भाषणम् । 
         'रामायण सर्क्यूट्' इति नाम्ना अविष्कृता आध्यात्मिक विनोदयात्रा-योजनायाः भागतया भवति अयोध्या जनकपुरम् बस् सेवा। शताब्दानां बन्धः एव अयोध्याजनकपुरयोः मध्ये अस्ति एषः  बन्धः भग्नं कर्तुं न शक्यते।   225 किलोमीट्टर् दूरमितं बस्यान सेवा मोदी तथा नेपालस्य प्रधानमन्त्री के पि शर्म ओली च मिलित्वा ध्वजवीजनं कृतवन्तौ। प्रातिवेशिक राष्ट्रनयेषु  प्रथमगणना नेपालस्य एव इति   सः अवदत् ॥