OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 2, 2017

आतङ्कवादिनः प्रवेशयितुं पाकिस्तानदेशात् भारतं प्रति सुरङ्ग: ।
श्रीनगरम् > जम्मूकाश्मीरस्थे अर्णियाप्रदेशे सीम्नि चतुर्दशपाददीर्घमितं सुरुङ्गं सैन्यम् अपश्यत् । पाकिस्तानप्रदेशात् निर्मितस्य सुरङ्गस्यान्तः संशोध्य आयुधसञ्चयं गृहीतवन्तः I 
अन्ताराष्ट्रसीमाप्रदेशे दमानायां सैन्येन कृते शुचीकरणप्रवर्तनमध्ये एव सुरङ्गः दृष्टिगोचर : जातः। दशहर - दीपावली - आचरणवेलायाम् आतङ्कवादिन: भारतं प्रवेशयितुमेव सुरङ्गनिर्माणमिति सैनिकवृत्तान्तानि । 
एतदतिरिच्य सैन्याय जनेभ्यश्च जाग्रतानिर्देशः दत्त: ।
सीम्नि सुरङ्गान्तरम् अस्ति वेति सैन्यं शोधितवान् । सप्तमासाभ्यन्तरे दृष्टिगोचरतां गतः द्वितीयः सुरङ्गः एषः। आतङ्कवादिनः अनधिकृतप्रवेशं कृत्वा भारतम् आक्रान्तुम् परिश्रम्य एव एतन्निर्मितवन्तः ।