OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sanskrit in Daily Life

Sansgreet (Greetings in Sanskrit) 
 Click here to Download Sanskrit app 

     आशंसा: संस्कृते। विश्वे ऐदम्प्राथम्येनैव एतादृशः संस्कृतानुप्रयोग: ( Sanskrit app  Click here to Download )। लैव् सान्स्क्रिट् (Live Sanskrit) सङ्घेन सान्स्ग्रीट् (Sansgreet) प्रस्तूयते। विविधेषु विशिष्टावसरेषु उपयुज्यमानानां संस्कृताशंसानां समाहारो अत्र भवति। अस्य साहाय्येन संस्कृतभाषया एव आशंसावाक्यानि प्रेषितुं वयं प्रभवामः। इति
www.livesanskrit.in
        Lets start greeting in Sanskrit. Sansgreet is the worlds first greeting app in Sanskrit language. Live Sanskrit team has made it for you. The user friendly platform provides an opportunity to share greetings and messages in Sanskrit which suite every occasion.

विवाह क्षणपत्रिकायाम् उपयोगाय।   - यजुर्वेदशाखा -
1. इयं नार्युपब्रुतेऽग्नौलाजानापदन्ति।
    दीर्घायुरस्तु मे पति जीवातु शरदश्शतम्॥

2. सहधर्म्मश्चरियताम्
3. मम हृदये हृदयं ते मम चित्ते चित्तमस्ति ते
4. मम वाचमेकनोश्रुणु मामेवानुव्रता सहचर्या मयाभव
5. मित्रोसि
6. गृध्रामि ते सुप्रजास्त्वाय हस्तम्