OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Our Promoters


संस्कृतभारती

 
संस्कृतभाषायाः सम्पदं, सौन्दर्यं, तस्याः आधुनिकलोके प्रसक्तिं च प्रकाशयितुं धृतव्रता संस्था भवति संस्कृतभारती । उत्साहिनां स्वयंसेवकानाम् एकस्य गणस्य नेतृत्वे क्रियानिरता संस्कृतभारती

विविधान् कार्यक्रमान् आयोजयति यैः समाजस्य सर्वे विभागाः संस्कृतसम्भाषणे आनन्दम् अनुभवितुं समर्थाः भविष्यन्ति, संस्कृतवाङ्मये विद्यमानं वैज्ञानिकपैतृकम् आध्यात्मिकज्ञानसमुदयं च साक्षात्कुर्युः, आगामिपुरुषान्तराणां कृते तज्ज्ञानसंरक्षणस्य आवश्यकता सुप्रकाशिता भविष्यति च ।

इतोऽपि भवन्तः पश्यन्तु: http://samskritabharati.in/about-us-2 and
http://www.samskritabharatiusa.org/index.php/about/our-mission-vision


  ------------------------------------------------------------------------------------------------------

 

केरल संस्कृताध्यापक फेडरेषन् 

संस्कृताध्यापकानां स्वतन्त्र सङ्घटनेयम् । विद्यालयेषु (प्रथम कक्ष्यादारभ्य द्वादश पर्यन्तम् ) संस्कृताध्ययनं सुकरं कर्तुं कर्मनिरताः अध्यापकाः अस्याः संस्थायाः शक्तिस्रोतः ।  KDSTF, KSTF (P) इति द्वौ संस्थे मिलित्वा पुरतो गच्छतः लक्ष्यसक्षात्करणाय ।

सङ्घटनायाः  प्रवर्तनफलमेव प्रथमकक्ष्यादारभ्य संस्कृताध्ययनाय अवसरः। भारते इदंप्रथमतया केरलेषु एव एतादृशसाफल्यम्।

 ------------------------------------------------------------------------------------------------------