OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

We are Associated

भारतीय -संस्कृत -पत्रकार-सङ्घस्य वार्तापुटम्
स्वागतम् 

सम्पूर्णेऽपि भारते आवर्षं संस्कृत-पत्रकारिता-विषयिण्यः कार्यशालाः आयोजनीयाः सन्ति ... !!!
 .... बलदेवानन्द-सागरः
 
 विदांकुर्वन्तु अत्र भवन्तो भवन्तः संस्कृताभिमानिनः विद्वान्सः छात्राः वार्ताहराः पत्र-पत्रिकाणां सम्पादकाः प्रकाशकाः च यत् शुभेsस्मिन् बुधवासरे ऐषमः जून-मासे प्रथमे दिने तदनुसारं २०७३-विक्रमसम्वत्सरे वैशाख-कृष्ण-पक्षे अपरा-एकादश्यां तिथौ संस्कृत-पत्रकारितायाः सार्धैक-शत-वर्षपूर्तेः शुभारम्भो जायते| अवसरेsस्मिन् भवन्तः सर्वेऽपि संस्कृत-संस्कृति-समाराधकाः संस्कृताभिमानिनः च भारतीय-संस्कृत-पत्रकार-संघ-पक्षतः सादरम् अभिनन्द्यन्ते वर्धाप्यन्ते च |
विशिष्टावसरमेनं मनसि निधाय संस्कृत-पत्र-पत्रिकाणाम् अनेकैः सम्पादकैः स्व-स्व-पत्र-पत्रिकासु सम्बद्धालेखानां निबन्धानां कवितानाञ्च सुप्रथित-विचारकाणां वार्ताहराणाञ्च विचाराणां प्रकाशनार्थं विशेषाङ्क-प्रकटी- करणाय संकल्पितम् | एतेषु पत्रेषु नागपुरतः प्रकाश्यमानं प्रसिद्धं लोकप्रियं प्राचीनतमं “संस्कृत-भवितव्यम्” इति संस्कृत-साप्ताहिकम् अन्यतमम्| एवमाचरिते सत्यपि, अवसरेsस्मिन् अस्माभिः सर्वैः सम्भूय वा व्यक्तिशो वा सुबहु करणीयमवशिष्यते |
अत्र भवन्तः सुज्ञाः विबुधाः च जानन्त्येव यत् साम्प्रतं सौभाग्याद् अधिगते कालेsनुकूले प्रशासन-पक्षतः संस्कृत-प्रचार-प्रसारार्थं परमार्थेन प्रयत्यते | कार्यमेतत् सुबहु-काल-पूर्वमेव अनुष्ठेयमासीत्, परञ्च अस्मादृशाः तु “बलीयसी केवलमीश्वरेच्छा” इति बुध्वा तोषमनुभवन्ति |
सद्यः एव सामाजिक-सञ्चार-माध्यमैः ज्ञातं यत् द्वितीय-राजभाषात्वेन संस्कृतं सेवमानम् उत्तराखण्ड-राज्यं शीघ्रमेव अहर्निशं विविधान् संस्कृत-कार्यक्रमान् दृश्य-प्रसारणत्वेन प्रसारयितुं कृत-प्रयत्नम् |
एतत्-पूर्वं सिंहस्थ-कुम्भ-मेलावसरे “अतुल्यभारतम्” इति मासिकी संस्कृत-वार्ता-पत्रिका श्रीमाखनलाल-चतुर्वेदि-पत्रकारिता-विश्वविद्यालयेन प्राकाश्यमानीता |
एतदपि पूर्वं केरळस्थेन संस्कृत-प्रेमिणा सन्तोष-कुमारेण [ Santhosh kumar K.S. ] “इति वार्ताः” नामकं लघु-संस्कृत-चलचित्रं विनिर्मितम् | अल्पीयस्येव काले केरळे विनिर्मितमेतत् चतुर्थं लघु-संस्कृत-चलचित्रं वर्तते |
एतदपि पूर्वं “जनम्”- इति तिरुअनन्तपुरम्-स्थितया मलयालम-भाषिकया दृश्य-प्रसार-वाहिकया विगते वर्षे ओक्टोबर-मासे द्वितीय-दिनाङ्कात् दैनिकं पञ्चदश-मिनिटात्मकं संस्कृत-वार्ता-प्रसारणम् आरब्धम्, तच्च अनुदिनं लोकप्रियं जायते |
एतस्मादपि पूर्वं विगते वर्षे सितम्बर-मासे षोडश-दिनाङ्कात् भगवतो भाष्यकारस्य आदिशंकरस्य “कालटी” इति जन्मभूमितः “सम्प्रति वार्ताः” इति दैनिकं ई-संस्कृत-वार्तापत्रं श्रीशंकराचार्य-विश्वविद्यालयस्य समुत्साहिभिः कैश्चित् संस्कृत-शिक्षकैः आरब्धम्, यद्धि संस्कृत-पत्रकारितायाः शुभोदयं द्योतयति |
एवं हि सन्ति अनेकानि उदाहरणानि येन संस्कृतस्य भावि अतितराम् उज्ज्वलम अस्ति, संस्कृत-पत्रकारितायाः व्यासः अतितरां व्यापकः जायते इति सिद्ध्यति | तदपि वस्तुस्थिति-विषये अस्माभिः नूनं गभीरतया परिचिन्तनीयम् |
यदा अस्माभिः सर्वैः आवर्षं संस्कृत-पत्रकारितायाः सार्धशती आयोज्यते तदा यूनां संस्कृतानुरागिणां छात्राणां वार्ताहराणाञ्च अधिकाधिकम् अत्र सहभागित्वं स्यादिति कृत्वा प्रयतनीयमस्ति |
वयम् आशास्महे यत् ऋषि-ऋण-शोधकमिदं पवित्रं कार्यं मनसा वाचा कर्मणा च सर्वैरपि संस्कृत-संस्कृति-समाराधकैः निर्वाहयिष्यते इति | ततः परम् एव आगामिनि वर्षे [ २०१७ ] जून-मासे प्रथमे दिने वर्षावधिक-विविध-कार्यक्रमाणां महासम्पूर्ति-समारोहत्वेन संस्कृत-पत्रकारितायाः सार्धशती-वार्षिकीम् आयोजयितुं गौरवम् अनुभवितास्मः


भारतीय-संस्कृत-पत्रकारसङ्घस्य उपाध्यक्षाय पद्मश्री -

डॉ.रवीन्द्र-नागर
"हर्ष-प्रकर्षेण साम्प्रतमेतत् संसूच्यते यत् भारतीय-संस्कृत-पत्रकार-सङ्घस्य उपाध्यक्षाय सुख्याताय संस्कृत-विदुषे आचार्याय डॉ.रवीन्द्र-नागर-वर्याय ऐषमः पद्मश्री-अलङ्करण-प्रदानस्य समुद्घोषणा भारतीय-गणतन्त्रदिवसस्यस्य पूर्व-सन्ध्यावसरे भारत-प्रशासनस्य गृह-मन्त्रालयेन विहितास्ति | संस्कृत-वाङ्मयस्य भारतीय-संस्कृतेः संस्कृत-भाषायाश्च देशे विदेशेषु च सुबहु-प्रचारार्थं आचार्य-नागरः २०१२-तमे वर्षे राष्ट्रपति-सम्मान-पत्र-प्रदानेन सभाजितः आसीत् | आचार्य-नागरस्य  अनामयत्वं दीर्घायुष्यत्वञ्च कामयमानः भा.सं.प.सङ्घः शुभावसरेsस्मिन्   तं सर्वात्मना वर्धापयति |"  -बलदेवानन्द सागरः



पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठ्याः उद्घाटनसभा-विविध दृश्यानि 

शारदा पत्रिकायाः संपादकाय श्री वसन्त अनन्त गाड्गिल् महोदयाय उत्तम संस्कृतपत्रकार पुरस्कारं सम्मानयति।
सन्निधिः - अक्षरधाम्नःसाधु वर्यौ डा. साधु भद्रेशदासमहाराजः षट्-दर्शनाचार्यः साधु श्रुति प्रकाशदासमहाराजः, पद्मश्री आचार्य: डा रमाकान्तशुक्ल, डा बलदेवानन्द सागरः,डा संपदानन्द मिश्रः, प्रो. हिमांशु पोटा,  डा चन्द्रभूषण झा च ।

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठी - नवदिल्याम्।


नवदिल्ली- संस्कृतं संस्कारयति विश्वम् इत्युद्घोषयन् संस्कृतपत्रकार सङ्घ: बि. ए. पि. एस् स्वामिनारायणशोधसंसथा च संयुक्ततया आयोज्यमानः पञ्चम: राष्टियसंगोष्ठी अद्य दशवादने समारभत । पद्मश्री: आचार्य: डा. रमाकान्त शुक्लवर्यस्य अध्यक्ष्ये आरब्धमाने महामेलने संस्कृतलोकस्य प्रियभाजनं डा. बलदेवानन्दसागर: स्वागतं व्याहरत् । सारङ्गपुरस्य अक्षरधाम - शोधसंस्थायाः अध्यक्षः
-
 डा. साधु भद्रेशदास महोदयः मुख्यातिथितिः आसीत्। गन्धिनगरस्य आर्षसंशोधन केन्द्रस्य निदेशकः षड् - दर्शनाचार्य: साधु: श्रुति प्रकाशदास-महाराजः उद्घाटनभाषणमकरोत् । सारस्वतातिथ्ये लाल् बहादूर् राष्ट्रिय-संस्कृत विश्वविद्यालयस्य कुलपति: प्रो. रमेशकुमार पाण्डेय: अवर्तयत्  च। ११ दिने सायं सङ्गोष्ठी संपूर्णं भविष्यति। आभारतं विद्यमानाः संस्कृतपत्रकाराः दिन द्वयं यावत् अत्र भागभाजः भविष्यन्ति।





 अक्षरधाम्नः अध्यक्षः डा. साधु भद्रेशदास महाराजेन सह  संस्कृत पत्रकाराः
संस्कृत-पत्रकाराः

महिला पत्रकारिण्यः अक्षरधाम्नि