OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 11, 2018

कनककिरीटं कोष़िक्कोट् जनपदाय।
         तृश्शिवपेरूर् > केरलराज्यस्तरीयविद्यालयकलोत्सवः समाप्तः। अघिकतमाङ्कप्राप्तस्य जनपदस्य कृते दीयमानं सुवर्णकिरीटं कोष़िक्कोट् जनपदेन प्राप्तम्। तैः ८९५ अङ्काः प्राप्ताः। ८९३ अङ्कैः पालक्काट् जनपदेन द्वितीयस्थानमवाप्तम्। तृतीयचतुर्थस्थाने यथाक्रमं मलप्पुरं तृश्शूर् जनपदाभ्यां प्राप्ते।  आगामिवर्षस्य कलोत्सवः आलप्पुष़ा जिल्लायां प्रचलिष्यति।
       राज्यविपक्षनेता रमेश् चेन्नित्तला समाप्तिसम्मेलनस्य उद्घाटनंनिरवहत्। शिक्षामन्त्री प्रोफ. सि. रवीन्द्रनाथः कृषिमन्त्री वि एस् सुनिल्कुमारः डि पि ऐ मोहन्कुमारः इत्यादयः कार्यक्रमे सन्निहिताः आसन्।